|| अथ दुर्गा पूजन विधि ||

|| अथ दुर्गा पूजन विधि  ||

सबसे पहले पूजनकर्ता शुभ आसन पर उत्तर या पूर्व मुख कर निम्न मंत्र द्वारा आचमन करें-

ॐ केशवाय नम: । ॐ नारायणाय नम: । ॐ माधवाय नम: ।
ॐ हृषीकेशाय नमः मंत्र से हाथ धो लें।

दाहिने हाथ में कुशा का निम्न मंत्र द्वारा पवित्री धारण करें-
ॐ पवित्रोस्थो वैष्णव्यौ सवितुर्व: प्रसव ऽउत्पुनाम्यच्छिद्रेण पवित्रेण सूर्यस्य रश्मिभि: ॥
तस्य ते पवित्रपते पवित्रपूतस्य यत्काम: पुने तच्छकेयम् ॥

अब तीन बार प्राणायाम मंत्र द्वारा करें तथा अपने व पूजा सामग्री पर निम्न मंत्र से पवित्र जल छिड़के-

ॐ अपवित्र: पवित्रो वा सर्वावस्थां गतोऽपि वा ।य: स्मरेत्पुण्डरीकाक्षं स बाह्याभ्यन्तर: शुचि: ॥
‘ॐ पुण्डरीकाक्ष: पुनातु’ ।‘ॐ पुण्डरीकाक्ष: पुनातु’ ।‘ॐ पुण्डरीकाक्ष: पुनातु’ ।



तत्पश्चात स्वस्तिवाचन कर सङ्कल्प करें-

सङ्कल्प:
देशकालौ सङ्कीर्त्य, “अमुकगोत्र: अमुकशर्माऽहं (अमुकवर्माऽहम, अमुकगुप्तोऽहम् ) मम सकुटुम्बस्य सपरिवारस्य सर्वविध-बाधानिवृत्तिपूर्वकं धन-धान्य-पुत्र-पौत्र-दीर्घायुरारोग्यैश्वर्यादिप्राप्त्यर्थं धर्मार्थकाममोक्ष चतुर्विधपुरुषार्थसिद्धिद्वारा श्रीदुर्गादेव्या: प्रीत्यर्थं यथोपचारै: दुर्गापूजनमहं करिष्ये ।”

अब गणपति और गौरी की पूजा, कलश स्थापन, नवग्रह मण्डल पूजन, पञ्चलोकपाल पूजा, दश दिक्पाल-पूजन, नान्दीश्राद्ध ,षोडशमातृकापूजन, सप्तघृतमातृका पूजन, चतुःषष्टियोगिनी पूजन, आचार्यादिवरणम् आदि पूजन कर वेदोक्त रीति से दुर्गा पूजन विधिप्रारम्भ करें-


ध्यानम् -सर्वप्रथम यजमान हाथ मे अक्षत-पुष्प लेकर दुर्गाजी का ध्यान करे –

खड्गं चक्रगदेषुचापपरिधाञ्छूलं भुशुण्डीं शिर: शङ्खं सन्दधतीं करैस्त्रिनयनां सर्वाङ्गभूषावृताम् ।
नीलाश्मद्युतिमास्यपाददशकां सेवे महाकालिकां यामस्तौत्स्वपिते हरौ कमलजो हन्तुं मधुं कैटभम् ॥१॥
अक्षस्नक्‌परशुं गदेषुकुलिशं पद्मं धनुष्कुण्डिकां दण्डं शक्तिमसिं च चर्म जलजं घण्टां सुराभाजनम् ।
शूलं पाशसुदर्शने च दधतीं हस्तै: प्रसन्नाननां सेवे सैरिभमदिंनीमिह महालक्ष्मीं सरोजस्थिताम् ॥२॥
घण्टाशूलहलानि शङ्खमुसले चक्रं धनु: सायकं हस्ताब्जैर्दधतीं घनान्तविलसच्छीतांशुतुल्यप्रभाम् ।
गौरीदेहसमुद्भवां त्रिजगतामाधारभूतां महा-पूर्वामत्र सरस्वतीमनुभजे शुम्भादिदैत्यार्दिनीम् ॥३॥

ॐ भूर्भुव: स्व: दुर्गादेव्यै नम: श्री दुर्गां ध्यायामि । अक्षत-पुष्प दुर्गाजी को अर्पित करें ।

आवाहनम् -अब पुष्प लेकर दुर्गाजी का आवाहन करे व चढ़ावे –

ॐ हिरण्यवर्णां हरिणीं सुवर्णरजतस्रजाम् । चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥
आगच्छ वरदे देवि दैत्यदर्पनिषूदिनि । पूजां गृहाण सुमुखि नमस्ते शङ्करप्रिये ॥
ॐ भूर्भुव: स्व: दुर्गादेव्यै नम: आवाहनं समर्पयामि । आवाहनार्थे पुष्पाणि समर्पयामि ।

आसनम्-पुनः अक्षत लेकर माताजी को आसन प्रदान करें-

ॐ तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् । यस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहम् ॥
अनेकरत्नसंयुक्तं नानामणिगणान्वितम् । कार्तस्वरमयं दिव्यमासनं प्रतिगृह्यताम् ॥

ॐ भूर्भुव: स्व: दुर्गादेव्यै नम: आसनं. समर्पयामि । आसनार्थे अक्षतान् समर्पयामि ।

पाद्यम् –जल से पाँव धुलावे-

ॐ अश्वपूर्वां रथमध्यां हस्तिनादप्रमोदिनीम् । श्रियं देवीमुपह्वये श्रीर्मा देवी जुषताम् ॥
गङ्गादिसर्वतीर्थेभ्यो मया प्रार्थनयाहृतम् । तोयमेतत्सुखस्पर्शं पाद्यार्थं प्रतिगृह्यताम् ॥
ॐ भूर्भुव: स्व दुर्गादेव्यै नम: पाद्यं समर्पयामि ।

अर्ध्यम्- अब हाथ में अष्टगंध युक्त जल लेकर अर्घ्य देवें –

ॐ कां सोस्मितां हिरण्यप्राकारामार्द्रां ज्वलन्तीं तृप्तां तर्पयन्तीम् ।
पद्मे स्थितां पद्मवर्णां तामिहोपह्वये श्रियम् ।
गन्धपुष्पाक्षतैर्युक्तमर्ध्यं सम्पादितं मया । गृहाण त्वं महादेवि प्रसन्ना भव सर्वदा ॥
ॐ भूर्भुव: स्व दुर्गादेव्यै नम: अर्ध्यं समर्पयामि ।

मधुपर्क:- अब दही,घी और शहद मिलाकर मधुपर्कं बनाकर दुर्गा जी को अर्पित करे-

ॐ यन्मधुनो मधव्यं परमर्ठ० रूपमन्नाद्यम् ।तेनाहं मधुनो मधव्येन परमेण रूपेणानाद्येन परमो मधव्योऽन्नादोऽसानि ॥
दधिमध्वाज्यसंयुक्तं पात्रयुग्मसमन्वितम् । मधुपर्कं गृहाण त्वं वरदा भव शोभने ॥
ॐ भूर्भुव: स्व दुर्गादेव्यै नम: मधुपर्कं समर्पयामि ।

आचमनम् – आचमन के लिए जल छोड़े-

आचम्यतां त्वया देवि भक्तिं मे ह्यचलां कुरु । ईप्सितं मे वरं देहि परत्र च पराङ्गतिम् ॥

ॐ भूर्भुव: स्व दुर्गादेव्यै नम: आचमनीयं जलं समर्पयामि ।

स्नानम् – जल से स्नान करावे –

ॐ चन्द्रां प्रभासां यशसा ज्वलन्तीं श्रियं लोके देवजुष्टामुदाराम् ।
तां पद्मनीमीं शरणमहं प्रपद्ये अलक्ष्मीर्मे नश्यतां त्वां वृणे ॥
जाह्नवीतोयमानीतं शुभं कर्पूरसंयुतम् । स्नापयामि सुरश्रेष्ठे त्वां पुत्रादिफलप्रदाम् ॥

ॐ भूर्भुव: स्व दुर्गादेव्यै नम: स्नानीयं जलं समर्पयामि ।

पञ्चामृतस्नानम् – पञ्चामृत(दूध,दही,घी,शहद,शक्कर) से स्नान कराये-

ॐ पञ्च नद्य: सरस्वतीमपियन्ति सस्रोतस: । सरस्वती तु पञ्चधा सो देशेऽभवत्सरित् ॥
पयो दधि घृतं क्षौद्रं सितया च समन्वितम् । पञ्चामृतमनेनाद्य कुरु स्नानं दयानिधे ॥

ॐ भूर्भुव: स्व दुर्गादेव्यै नम: पञ्चामृतस्नानं समर्पयामि ।

पञ्चामृतस्नानान्ते आचमनीयं जलं समर्पयामि ।
शुद्धोदकस्नानम्- शुद्ध जल से दुर्गाजी को स्नान कराये-

ॐ शुद्धबाल: सर्वशुद्धवालो मणिवालस्त ऽआश्विना: ।

श्येत: श्येताक्षोऽरुणस्ते रुद्राय पशुपतये कर्णा यामा ऽअवलिप्ता रौद्रा नभोरूपा: पार्ज्जन्या: ॥
परमानन्दबोधाब्धनिमग्ननिजमूर्तये । साङ्गोपाङ्गमिदं स्नानं कल्पयाम्यहमीशिते ।
ॐ भूर्भुव: स्व दुर्गादेव्यै नम: शुद्धोदकस्नानं समर्पयामि ।

शुद्धोदकस्नानान्ते आचमनीयं जलं समर्पयामि ।

यदि माँ दुर्गा की धातु से निर्मित प्रतिमा का पूजन कर रहे हों तो श्रीदेव्यथर्वशीर्षम् से अभिषेक करें।

वस्त्रम् –माताजी को पहनने योग्य वस्त्र(साड़ी,लहंगा,ब्लाउज आदि)चढ़ाये-

ॐ सुजातो ज्योतिषा सह शर्म्म वरूथ मासदत्स्व: ।वासो ऽअग्ने विश्वरूपर्ठ० संव्ययस्व विभावसो ॥
वस्त्रञ्च सोमदैवात्यं लज्जायास्तु निवारणम् । मया निवेदितं भक्त्या गृहाण परमेश्वरि ॥
ॐ भूर्भुव: स्व दुर्गादेव्यै नम: वस्त्रं समर्पयामि । आचमनीयं जलं समर्पयामि ।

उपवस्त्रम् –चुनरी आदि समर्पित करें-

ॐ आदित्यवर्णे तपसोऽधिजातो वनस्पतिस्तव वृक्षोऽथ बिल्व: ।
तस्य फलानि तपसा नुदन्तु मायान्तरायाश्च बाह्मा अलक्ष्मी: ॥
यामाश्रित्य महामाया जगत्सम्मोहिनी सदा । तस्यै ते परमेशायै कल्पयाम्युत्तरीयकम् ॥

ॐ भूर्भुव: स्व: दुर्गादेव्यै नम: उपवस्त्रं समर्पयामि । आचमनीयं जलं समर्पयामि ।

यज्ञोपवीवम् – यज्ञोपवीत या कुंवारी धागा चढ़ाये-

ॐ उपैतु मां देवसख: कीर्तिश्च मणिना सह । प्रादुर्भूतोऽस्मि राष्ट्रे ऽस्मिन् कीर्तिं वृद्धिं ददातु मे ॥
स्वर्णसूत्रमयं दिव्यं ब्रह्मणा निर्मितं पुरा । उपवीतं मया दत्तं गृहाण परमेश्वरि ॥
ॐ भूर्भुव: स्व: दुर्गादेव्यै नम: यज्ञोपवीतं समर्पयामि । यज्ञोपवीतान्ते आचमनीयं जलं समर्पयामि ।

सौभाग्यसूत्रम्-गले में पहनने के लिए दुर्गाजी को कण्ठमाला निवेदित करें-

ॐ सौभाग्यसूत्रं वरदे ! सुवर्ण-मणि-संयुतम् । कण्ठे बध्नामि देवेशि ! सौभाग्यं देहि मे सदा ॥
ॐ भूर्भुव: स्व: दुर्गादेव्यै नम: सौभाग्यसूत्रं समर्पयामि ।

हरिद्राचूर्णम्-पीसी हल्दी माताजी को भेंट करें-

ॐ क्षुप्तिपासामलां ज्येष्ठामलक्ष्मीं नाशयाम्यहम् । अभूतिमसमृद्धिं च सर्वां निर्णुद मे गृहात् ॥
ॐ तत्सूर्यस्य देवत्वं तन्महित्वं मध्या कर्तोर्विततर्ठ० सं जभार ।वदेदयुक्त हरित सधस्थादादात्री । वासस्तनुते सिमस्मै ॥
हरिद्रारञ्जिते देवि सुख-सौभाग्यदायिनि । तस्मात्त्वां पूजयाम्यत्र सुखं शान्तिं प्रयच्छ मे ॥
ॐ भूर्भुव: स्व: दुर्गादेव्यै नम: हरिद्राचूर्णं समर्पयामि ।

गन्ध: चन्दनम् –केशर युक्त रक्त चन्दन लगाएँ-

ॐ गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम् । ईश्वरीं सर्वभूतानां तामिहोपह्वये श्रियम् ॥
श्रीखण्डं चन्दनं दिव्यं गन्धाढयं सुमनोहरम् विलेपनं च देवेशि चन्दनं प्रतिगृह्यताम् ॥
ॐ भूर्भुव: स्व: दुर्गादेव्यै नम: गन्धं समर्पयामि ।

अक्षता:- अक्षत समर्पित करे-
ॐ अक्षन्नमीमदन्त ह्यव प्रिया ऽअधूषत् ।अस्तोषत स्वभानवो विप्रा नविष्ठया मती वोजान्विन्द्रते हरी ॥
अक्षतान्निर्मलान् दिव्यान् कुङ्कुमाक्तान् सुशोभनान् । गृहाणेमान् महादेवि प्रसीद परमेश्वरि ॥
ॐ भूर्भुव: स्व: दुर्गादेव्यै नम: अक्षतान् समर्पयामि ।

कुङ्कुमम् –कुमकुम माताजी की मूर्ति को लगाएँ-
कुङ्कुमं कामदं दिव्यं कामिनीकामसम्भवम् । कुङ्कुमेनार्चिते देवि प्रसीद परमेश्वरि ॥
ॐ भूर्भुव: स्व: दुर्गादेव्यै नम: कुङ्कुमं समर्पयामि ।

सिन्दूरम्-दुर्गाजी को सिन्दूर निवेदित करें-
ॐ सिन्धोरिव प्राध्वने शूघनासो वातप्रमिय: पतयन्ति वह्वा: ।घृतस्य धारा अरुषो न वाजी काष्ठा भिन्दन्नूर्मिभि: पिन्वमान: ॥
सिन्दूरमरुणाभासं जपाकुसुमसन्निभम् । पूजिताऽसि मया देवि प्रसीद परमेश्वरि ।
ॐ भूर्भुव: स्व: दुर्गादेव्यै नम: सिन्दूरं समर्पयामि ।

कज्जलम् – मूर्ति के आँख में काजल लगाए-

ॐ व्वृत्त्रस्यासि कनीनकश्चक्षुर्द्दा असि चक्षुर्म्मे देहि ॥चक्षुर्भ्यां कज्जलं रम्यं सुभगे शान्तिकारकम् । कर्पूरज्योतिरुत्पन्नं गृहाण परमेश्वरि ॥
ॐ भूर्भुव: स्व: दुर्गादेव्यै नम: कज्जलं समर्पयामि ।

दूर्वाङ्कुरा:-दुर्वादल चढ़ाये-

ॐ काण्डात्काण्डात्प्ररोहन्ती परुष: परुषस्परि । एवा नो दूर्वे प्रतनु सहस्रेण शतेन च ॥
दूर्वादले श्यामले त्वं महीरूपे हरिप्रिये । दूर्वाभिराभिर्भवतीं पूजयामि सदा शिवे ॥
ॐ भूर्भुव: स्व: दुर्गादेव्यै नम: दूर्वाङ्कुरान् समर्पयामि ।

बिल्वपत्राणि –बेलपत्ता अर्पित करें-

ॐ नमो बिल्मिने च कवचिने च नमो वर्मिणे च वरूथिने च नम:।
श्रुताय च श्रुतसेनाय च नमो दुन्दुभ्याय चाहनन्याय च ॥
अमृतोद्भव: श्रीवृक्षो महादेवप्रिय: सदा । बिल्वपत्रं प्रयच्छामि पवित्रं ते सुरेश्वरि ॥
ॐ भूर्भुव: स्व: दुर्गादेव्यै नम: बिल्वपत्राणि समर्पयामि ।

आभूषणम्- पहनने के लिए आभूषण माताजी को भेंट करें-
ॐ मनस: काममाकूर्ति व्वाच: सत्यमशीमहि । पशूनां रूपमन्नस्य मयि श्री: श्रयतां यशा: ॥
हार-कङ्कण-केयूर-मेखला-कुण्डलादिभि: । रत्नाढयं कुण्डलोपेतं भूषणं प्रतिगृह्यताम् ॥
ॐ भूर्भुव: स्व: दुर्गादेव्यै नम: आभूषणं समर्पयामि ।

फलमालाम्-फल (नीबू आदि)का माला पहनावे-
ॐ याः फलिनीर्या अफला अपुष्पा याश्च पुष्पिणी । बृहस्पतिप्रसूतास्ता नो मुञ्चन्त्वर्ठ० हसः ॥
शरत्काले समुद्भूतां निशुम्भासुरमर्द्दिनी ।फलमालां वरां देवि !गृहाण सुरपूजिते ॥
ॐ भूर्भुव: स्व: दुर्गादेव्यै नम: फलमालां समर्पयामि ।

पुष्पमाला- पुष्प भेंट कर पुष्पमाला दुर्गाजी को पहना देवें-
ॐ श्रीश्च ते लक्ष्मीश्च पत्न्यावहोरात्रे पार्श्वे नक्षत्राणि रूपमश्विनौ व्यात्तम् ।इष्णन्निषाणामुम्म इषाण सर्वलोकं म इषाण ॥
सुरभि: पुष्पनिचयै: ग्रथितां शुभमालिकाम् । ददामि तव शोभार्थं गृहाण परमेश्वरि ॥
ॐ भूर्भुव: स्व: दुर्गादेव्यै नम: पुष्पमालां समर्पयामि ।

नानापरिमलद्रव्याणि-गुलाल,अष्टगंध लगाए-

ॐ अहिरिव भोगै: पर्वेति बाहुँ ज्या हेतिं परिबाधमान: ।
हस्तघ्नो विश्वा वयुनानि विद्वान्पुमान्पुमार्ठ० सं परिपातु विश्वत: ॥
अवीरं च गुलालं च हरिद्रादिसमन्वितम् । नानापरिमलं द्रव्यं गृहाण परमेश्वरि ॥
ॐ भूर्भुव: स्व: दुर्गादेव्यै नम: नानापरिमलद्रव्याणि समर्पपामि ।

सौभाग्यद्रव्याणि -सिंगार पेटिका माताजी को भेंट करें-
ॐ कर्दमेन प्रजाभूता मयि सम्भव कर्दम । श्रियं वासय मे कुले मातरं पद्ममालिनीम् ॥
हरिद्रा कुङ्कुमं चैव सिन्दूरादिसमन्वितम् । सौभाग्यद्रव्यमेतद्वै गृहाण परमेश्वरि ॥
ॐ भूर्भुव: स्व: दुर्गादेव्यै नम: सौभाग्यद्रव्यं समर्पयामि ।

सुगन्धिद्रब्यम् – इत्र आदि सुगन्धिद्रब्य समर्पित कर देवें-
ॐ त्र्यम्बकं यजामहे सुगन्धि पुष्टिवर्द्धनम् । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीयमाऽमृतात् ॥
चन्दनागुरुकर्पूरै: संयुतं कुङ्कुमं तथा । कस्तूर्यादिसुगन्धांश्च सर्वाङ्गेषु विलेपनम् ॥
ॐ भूर्भुव: स्व: दुर्गादेव्यै नम: सुगन्धिद्रव्यं समर्पयामि ।

अङ्गपूजनम्- अब अष्टगंध मिश्रित अक्षत चढ़ाते हुए दुर्गाजी के सभी अंगो का स्मरण करते हुए पूजन करें –

ॐदुर्गायै नम: पादौ पूजयामि । ॐमहकाल्यै नम:गुल्फौ पूजयामि । ॐमंगलायै नम: जानुनी: पूजयामि । ॐशिवायै नम: कटिं पूजयामि । ॐभद्रकाल्यै नम: नाभिं पूजयामि ।ॐकमलवासिन्यै नम: उदरं पूजयामि । ॐक्षमायै नम: हृदयं पूजयामि । ॐकौमार्यै नम: हस्तौ पूजयामि । ॐउमायै नम: बाहु पूजयामि । ॐमहागौर्यै नम: कण्ठं पूजयामि । ॐवैष्णव्यै नम: मुखं पूजयामि । ॐरमायै नम: नेत्रे पूजयामि । ॐस्कन्दमात्रे नम: ललाटं पूजयामि । ॐमहिषासुरमर्दिन्यै नम: नासिकां पूजयामि । ॐसिंहवाहिन्यै नम: श्रोत्रे पूजयामि । ॐमाहेश्वर्यै नम: शिर: पूजयामि । ॐ कात्यायन्यै नम: सर्वाङ्गं पूजयामि ।

नाम पूजनम् – श्री दुर्गा जी के ३२ नाम स्तोत्र पढ़ते हुए प्रत्येक नाम से अष्टगंध मिश्रित अक्षत व पुष्प चढ़ावे।

वाहन पूजनम् – अब अष्टगंध मिश्रित अक्षत चढ़ाते हुए दुर्गाजी के वाहन (सिंह) का पूजन करें –

ॐ खड्गो वैश्वदेव: श्वा कृष्ण: कर्णो गर्दभस्तरक्षुस्ते रक्षसामिन्द्राय सूकर: सिंहो मारुत: कृकलास: पिप्पका शकुनिस्ते शरव्यायै विश्वेषां देवानां पृषत: ॥

आवरणपूजनम् –अब माताजी के आवरण का पूजन करें –

प्रथम आवरण- यन्त्र के षट्‌कोण में पश्चिमकोण-

महालक्ष्मीपृष्ठभागे सरस्वतीब्रह्मभ्यां नम:, सरस्वतीब्रह्माणौवाहयामि॥१॥
नैऋत्यकोण-गौरीरुद्राभ्यां नम:, गौरीरूद्रौ आवाहयामि ॥२॥
वायुकोण-लक्ष्मीहृषीकेशाभ्यां नम:, लक्ष्मीहृषीकेशौ आवाहयामि ॥३ ॥
पूर्वकोण-अष्टादशभुजायै नम:, अष्टादशभुजा आवाहयामि ॥४ ॥
अग्निकोण–दशाननायै नम:, दशाननाआवाहयामि ॥५॥
ईशानकोण-अष्टभुजायै नम:, अष्टभुजाआवाहयामि ॥६ ॥

ॐ दयाब्धे त्राहि संसारसर्पान्मां शरणागतम् । भक्त्या समर्पये तुभ्यं प्रथमावरणार्चनम् ॥
अनेन प्रथमावरणार्चनेन भगवत्य: श्रीमहाकाली-महालक्ष्मी-महासरस्वतीदेव्यै प्रीयन्ताम् ।

द्वितीय आवरण- पुन: षट्‌कोणेषु प्रागादिषु-

ॐ नं नन्दजायै नम:, नन्दजामावाहयामि ॥१॥ ॐ रं रक्तदन्तिकायै नम:, रक्तदन्तिकामावाहयामि ॥२ ॥
ॐ शां शाकम्भर्यै नम:, शाकम्भरीमावाहयामि ॥३॥ ॐ दुं दुर्गायै नम:, दुर्गामावाहयामि ॥४ ॥
ॐ भीं भीमायै नम:, भीमामावाहयामि ॥५॥ ॐ भ्रां भ्रामर्यै नम:, भ्रामरीमावाहयामि ॥६॥
ॐ दयाब्धे त्राहि संसारसर्पान्मां शरणागतम् । भक्त्या समर्पये तुभ्यं द्वितीयावरणार्चनम् ॥
अनेन द्वितीयावरणार्चनेन भगवत्य: श्रीमहाकाली-महालक्ष्मी-महासरस्वतीदेव्यै प्रीयन्ताम् ।

तृतीय आवरण-षट्‌कोणाद् बहिराग्नेयादिचतुर्भागेषु-
ॐ जं जयायै नम:, जयामावाहयामि ॥१॥ ॐ विं विजयायै नम:, विजयामावाहयामि ॥२॥
ॐ जं जयन्त्यै नम:, जयन्तीमावाहयामि ॥ ३॥ ॐ अं अपराजितायै नम:, अपराजितामावाहयामि ॥४॥
षट्‌कोण-पार्श्वयो: दक्षिणभागे- ॐ सिंहाय नम:, सिंहामावाहयामि ॥५॥
उत्तरभागे- ॐ महिषाय नम:, महिषमावाहयामि ॥६॥
ॐ दयाब्धे त्राहि संसारसर्पान्मां शरणागतम् । भक्त्या समर्पये तुभ्यं तृतीयावरणार्चनम् ॥
अनेन तृतीयावरणार्चनेन भगवत्य: श्रीमहाकाली-महालक्ष्मी-महासरस्वतीदेव्यै प्रीयन्ताम् ।

चतुर्थ आवरण- अष्टपत्रेषु प्रागादिषु-
ॐ ब्रां ब्राह्म्यै नम:, ब्राह्मीमावाहयामि ॥१॥ ॐ मां माहैश्वर्यै नम:, माहैश्वरीमावाहयामि ॥२॥
ॐ कौं कौमार्यै नम:, कौमारीमावाहयामि ॥३॥ ॐ वैं वैष्णब्यै नम:, वैष्णवीमावाहयामि ॥४॥
ॐ वां वाराह्यै नम:, वाराहीमावाहयामि ॥५॥ ॐ नां नारसिंह्यै नम:, नारसिंहीमावाहयामि ॥६॥
ॐ ऐं ऐन्द्रयै नम:, ऐन्द्रीमावाहयामि ॥७॥ ॐ शिं शिवदूत्यै नम:, शिवदूतीमावाहयामि ॥८॥
ॐ चां चामुण्डायै नम:, चामुण्डामावाहयामि ॥९॥

ॐ दयाब्धे त्राहि संसारसर्पान्मां शरणागतम् । भक्त्या समर्पये तुभ्यं चतुर्थावरणार्चनम् ॥
अनेन चतुर्थावरणार्चनेन भगवत्य: श्रीमहाकाली-महालक्ष्मी-महासरस्वतीदेव्यै प्रीयन्ताम् ।

पञ्चम आवरण-पुनरष्टदलेषु प्रागादिषु-
ॐ अं असितांगभैरवाय नम:, असितांगभैरवमावाहयामि ॥१॥ ॐ रूं रुरुभैरवाय नम:, रुरुभैरवमावाहयामि ॥ २॥
ॐ चं चण्डभैरवाय नम:, चण्डभैरवमावाहयामि ॥३॥ ॐ क्रों क्रोधभैरवाय नम:, क्रोधभैरवमावाहयामि ॥४॥
ॐ उं उन्मत्तभैरवाय नम:, उन्मत्तभैरवमावाहयामि ॥५॥ ॐ कं कपालभैरवाय नम:, कपालभैरवमावाहयामि ॥६॥
ॐ भीं भीषणभैरवाय नम:, भीषणभैरवमावाहयामि ॥७॥ ॐ सं संहारभैरवाय नम:, संहारभैरवमावाहयामि ॥८॥
ॐ दयाब्धे त्राहि संसारसर्पान्मां शरणागतम् । भक्त्या समर्पये तुभ्यं पञ्चमावरणार्चनम् ॥
अनेन पञ्चमावरणार्चनेन भगवत्य: श्रीमहाकाली-महालक्ष्मी-महासरस्वतीदेव्यै प्रीयन्ताम् ।

षष्ठ आवरण-चतुर्विंशतिदलेषु प्रागादिक्रमेण-

ॐ विं विष्णुमायायै नम:, विष्णुमायामावाहयामि ॥१॥ ॐ चें चेतनायै नम:, चेतनामावाहयामि ॥२॥
ॐ बुं बुद्धयै नम:, बुद्धिमावाहयामि ॥३॥ ॐ निं निद्रायै नम:, निद्रामावाहयामि ॥४॥
ॐ क्षुं क्षुधायै नम:, क्षुधामावाहयामि ॥५॥ ॐ छां छायायै नम:, छायामावाहयामि ॥६॥
ॐ शं शक्त्यै नम:, शक्तिमावाहयामि ॥७॥ ॐ तृं तृष्णायै नम:, तृष्णामावाहयामि ॥८॥
ॐ क्षां क्षान्त्यै नम:, क्षांतिमावाहयामि ॥९॥ ॐ जां जात्यै नम:, जातिमावाहयामि ॥१०॥
ॐ लं लज्जायै नम:, लज्जामावाहयामि ॥११॥ ॐ शां शान्त्यै नम:, शान्तिमावाहयामि ॥१२॥
ॐ श्रं श्रद्धायै नम:, श्रद्धामावाहयामि ॥१३॥ ॐ कां कान्त्यै नम:, कान्तिमावाहयामि ॥१४॥
ॐ लं लक्ष्म्यै नम:, लक्ष्मीमावाहयामि ॥१५॥ ॐ धृं धृत्यै नम:, धृतिमावाहयामि ॥१६॥
ॐ वृं वृत्त्यै नम:, वृत्तिमावाहयामि ॥१७॥ ॐ स्मृं स्मृत्यै नम:, स्मृतिमावाहयामि ॥१८॥
ॐ दं दयायै नम:, दयामावाहयामि ॥१९॥ ॐ तुं तुष्टयै नम:, तुष्टिमावाहयामि ॥२०॥
ॐ पुं पुष्टयै नम:, पुष्टिमावाहयामि ॥२१॥ ॐ मां मात्रे नम:, मातरमावाहयामि ॥२२॥
ॐ भ्रां भ्रान्त्यै नम:, भ्रांतिमावाहयामि ॥२३॥ ॐ चिं चित्यै नम:, चित्तिमावाहयामि ॥२४॥
ॐ दयाब्धे त्राहि संसारसर्पान्मां शरणागतम् । भक्त्या समर्पये तुभ्यं षष्ठाख्यावरणार्चनम् ॥
अनेन षष्ठावरणार्चनेन भगवत्य: श्रीमहाकाली-महालक्ष्मी-महासरस्वतीदेव्यै प्रीयन्ताम् ।

सप्त आवरण-भूगृहरव्युदयप्रागादिषु-

ॐ लं इन्द्राय नम:, इन्द्रमावाहयामि ॥१॥ ॐ रं अग्नये नम:, अग्निमावाहयामि ॥२॥
ॐ मं यमाय नम:, यममावाहयामि ॥३॥ ॐ क्षां निर्ऋतये नम:, निर्ऋतिमावाहयामि ॥४॥
ॐ वं वरुणाय नम:, वरुणमावाहयामि ॥५॥ ॐ यं वायवे नम:, वायुमावाहयामि ॥६॥
ॐ सं सोमाय नम:, सोममावाहयामि ॥७॥ ॐ हं रुद्राय नम:, रुद्रमावाहयामि ॥८॥
ऐशानीप्रागन्तराले- ॐ आं ब्रह्मणे नम:, ब्राह्मणमावाहयामि ॥९॥
वरुणनिर्ऋत्यन्तराले- ॐ ह्रीं शेषाय नम:, शेषमावाहयामि ॥१०॥

ॐ दयाब्धे त्राहि संसारसर्पान्मां शरणागतम् । भक्त्या समर्पये तुभ्यं सप्तमावरणार्चनम् ॥
अनेन सप्तमावरणार्चनेन भगवत्य: श्रीमहाकाली-महालक्ष्मी-महासरस्वतीदेव्यै प्रीयन्ताम् ।

अष्टम आवरण-पुनस्तेनैव क्रमेण-

ॐ वं वज्राय नम:, वज्रमावाहयामि ॥१॥ ॐ शं शक्त्यै नम:, शक्तिमावाहयामि ॥२॥
ॐ दं दण्डाय नम:, दण्डमावाहयामि ॥३॥ ॐ खं खड्गाय नम:, खड्गमावाहयामि ॥४॥
ॐ पां पाशाय नम:, पाशमावाहयामि ॥५॥ ॐ अं अंकुशाय नम:, अंकुशमावाहयामि ॥६॥
ॐ गं गदायै नम:, गदामावाहयामि ॥७॥ ॐ त्रिं त्रिशूलाय नम:, त्रिशूलमावाहयामि ॥८॥
ॐ पं पद्माय नम:, पद्मामावाहयामि ॥९॥ ॐ चं चक्राय नम:, चक्रमावाहयामि ॥१०॥
ॐ दयाब्धे त्राहि संसारसर्पान्मां शरणागतम् । भक्त्या समर्पये तुभ्यं अष्टमावरणार्चंनम् ॥
अनेन अष्टमावरणार्चनेन भगवत्य: श्रीमहाकाली-महालक्ष्मी-महासरस्वतीदेव्यै प्रीयन्ताम् ।

नवम आवरण-भूगृहाद् बहि: प्रागादि-दिक्षु-

ॐ गं गणपतये नम:, गणपतिमावाहयामि ॥१॥ ॐ क्षें क्षेत्रपालाय नम:, क्षेत्रपालमावाहयामि ॥२॥
ॐ वं बटुकाय नम:, बटुकमावाहयामि ॥३॥ ॐ यों योगिन्यै नम:, योगिनीमावाहयामि ॥४॥

ॐ दयाब्धे त्राहि संसारसर्पान्मां शरणागतम् । भक्त्या समर्पये तुभ्यं नवमावरणार्चंनम् ॥
अनेन नवमावरणार्चनेन भगवत्य: श्रीमहाकाली-महालक्ष्मी-महासरस्वतीदेव्यै प्रीयन्ताम् ।

अब निम्न मंत्र द्वारा सभी आवरणदेवता का पञ्चोपचार विधि से पूजन करें-

ॐ आवरणदेवताभ्यो नम: ।

देव्या: दक्षिणे-ॐ कालाय नम: । ॐ रुद्राय नम: ।
देव्या: वामे-ॐ मृत्यवे नम: । ॐ विनायकाय नम: । इत्यावरणपूजनम्

धूप:- अब श्रीदुर्गा जी की प्रसन्नता के लिए धूप देकर आचमन करें-

ॐ धूरसि धूर्व धूर्वन्तं धूर्व तं वोऽस्मान् धूर्वति तं धूर्व यं वयं धूर्वाम: ।
देवानामसि वह्नितमर्ठ० सस्नितमं पप्रितमं जुष्टतमं देवहूतमम् ॥
दशाङ्गुग्गुलं धूपं चन्दनागुरुसंयुतम् । समर्पितं मया भक्त्या महादेवि प्रगृह्यताम् ॥
ॐ भूर्भुव: स्व: दुर्गादेव्यै नम: धूपमाघ्रापयमि ।

दीप: -श्रीदुर्गा जी को दीप दिखाए-

ॐ चन्द्रमा मनसो जातश्चक्षो: सूर्व्वो ऽअजायत । श्रोत्राद्वायुश्च प्राणश्च मुखादग्निरजायत ॥
घृतवर्तिसमायुक्तं महातेजो महोज्ज्वलम् । दीपं दास्यामि देवेशि सुप्रीता भव सर्वदा ॥
ॐ भूर्भुव: स्व: दुर्गादेव्यै नम: दीपं सर्शयामि ।

नैवेद्यम् – नाना प्रकार से भक्क्ष-भोज्य पदार्थ का भोग लगाए-
ॐ आर्द्रां पुष्करिणीं पुष्टिं पिङ्गलां पद्यमालिनीम् । चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥
अन्नं बहुविधं स्वादु रसै: षड्‌भि: समन्वितम् । नैवेद्यं गृह्यतां देवि भक्तिं मे ह्यचलां कुरु ॥
ॐ भूर्भुव: स्व: दुर्गादेव्यै नम: नैवेद्यं निवेदयामि ।

घण्टा बजाए और ग्रासमुद्रा दिखावे,

ॐ प्राणाय स्वाहा । ॐ अपानाय स्वाहा । ॐ व्यानाय स्वाहा । ॐ समानाय स्वाहा ।ॐ उदानाय स्वाहा ।

मध्ये-मध्ये आचमनीयं जलं समर्पयामि । उत्तरापोशनार्थे च जलं समर्पयामि । पुनराचमनीयं जलं समर्पयामि ।

करोद्वर्त्तनम् – करोद्वर्तन के लिये गन्ध समर्पित करे-
ॐ अर्ठ० सुनाते अर्ठ० शु: पृच्यतां परुषा परु: । गन्धस्ते सोममवतु मदाय रसो अच्युत: ॥
करोद्वर्त्तनकं देवि ! सुगन्धै: परिवासितै: । गृहीत्वा मे वरं देहि परत्र च परां गतिम् ॥
ॐ भूर्भुव: स्व: दुर्गादेव्यै नम: करोद्वर्त्तनार्थे गन्धं समर्पयामि । हस्तप्रक्षालनार्थं जलं समर्पयामि ।

ऋतुफलानि- केला,सेब आदि ऋतुफल व नारियल चढ़ाये-
ॐ वा: फलिनीर्वा अफला अपुष्पावाश्च पुष्पिणी: । बृहस्पतिप्रसूतास्तानो मुञ्चन्त्वर्ठ० हस: ॥
नारिकेलं च नारिङ्गं कलिङ्गं मञ्जिरं तथा । उर्वारुकं च देवेशि फलान्येतानि गृह्मताम् ॥
ॐ भूर्भुव: स्व: दुर्गादेव्यै नम: ऋतुफलानि समर्पयामि ।

ताम्बूलम् – मुख शुद्धि के लिए भगवती को लौंग-इलायची-सुपाड़ी आदि मिलाकर पान चढ़ावें –
ॐ उत स्मास्य द्रवतस्तुरण्यत: पर्ण न वेरनुवाति प्रगर्धिन: ।
श्येनस्येव ध्रजतो अङ्कसम्परि दधिक्राब्ण: सहोर्जा तरित्रत: स्वाहा ॥
एला-लवङ्ग-कस्तूरी-कर्पूरै: पुष्पवासिताम् । वीटिकां मुखवासार्थमर्पयामि सुरेश्वरि ॥
ॐ भूर्भुव: स्व: दुर्गादेव्यै नम: मुखवासार्थे ताम्बूलं समर्पयामि ।

दक्षिणा- अब देवीजी को द्रव्य-दक्षिणा अर्पित करें-
ॐ हिरण्यगर्भ: समवर्त्तताग्रे भूतस्य जात: पतिरेक आसीत् ।
स दाधार पृथिवीं द्यामुते मां कस्मै देवाय हविषा विधेम् ॥
पूजाफलसमृद्धयर्थं तवाग्रे परमेश्वरि । अर्पितं तेन मे प्रीता पूर्णान् कुरु मनोरथान् ॥
ॐ भूर्भुव: स्व: दुर्गादेव्यै नम: दक्षिणां समर्पयामि ।

आरार्तिक्यम् –सुगंधित दीप आदि से माँ की आरती करें-

ॐ इदर्ठ० हवि: प्रजननं मे अस्तु दशवीरर्ठ० सर्वगणर्ठ० स्वस्तये ।
आत्मसनि प्रजासनि पशुसनि लोकसन्यभयसनि ।
अग्नि: प्रजां बहुलां मे करोत्त्वन्नं पयो रेतो अस्मासु धत्त ॥१॥
ॐ आ रात्रि पार्थिवर्ठ० रज: पितुरप्रायि धामभि: ।
दिव: सदार्ठ० सि बृहती वि तिष्ठस आ त्त्वेषं वर्त्तते तम: ॥२॥

ॐ अग्निर्द्देवता वातो देवता सूर्व्वो देवता चन्द्रमा देवता वसवो देवता रुद्‌द्रा देवताऽऽदित्या देवता मरुतो
देवता विश्वे देवा देवता बृहस्पतिर्द्देवतेन्द्रो देवता वरूणो देवता ॥३॥

कर्पूरगौरं करुणावतारं संसारसारं भुजगेन्द्रहारम् । सदा वसन्तं हृदयारविन्दे भवं भवानीसहितं नमामि ॥

नमस्कार:-माताजी को नमस्कार करें-

ॐ आर्द्रां य: करिणीं यष्टिं सुवर्णां हेममालिनीम् । सूर्यां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥
नम: सर्वहितार्थाय जगदाधारहेतवे । नमस्ते जगतां धात्रि नसस्ते भक्तवत्सले ॥
ॐ भूर्भुव: स्व: दुर्गादेव्यै नम: नमस्कारं समर्पयामि ।

यदि समयाभाव हो तो श्रीदुर्गा मानस पूजा या देवीचतुःषष्ट्युपचारपूजास्तोत्रम् अथवा परा मानिसिका पूजा के मंत्रों से दुर्गा पूजन विधि Durga pujan vidhi करें।

अब नवरात्रि व्रत कथा , नवदुर्गा स्तोत्र-कवच आदि का पाठ या दुर्गा सप्तशती,बीजात्मक सप्तशती का पाठ करें ।


श्रीअम्बेजी की आरती

श्रीअम्बेजी की आरती

ॐ जय अम्बे गौरी मैया जय श्यामागौरी ।
तुमको निशिदिन ध्यावत हरि ब्रह्मा शिव री ॥ जय अम्बे० ॥१॥
माँग सिन्दूर विराजत टीको मृदमदको । उज्ज्वलसे दोउ नैना, चन्द्रवदन नीको ॥ जय अम्बे० ॥२॥
कनक समान कलेवर रक्ताम्बर राजै । रक्तपुष्प गलमाला, कण्ठनपर साजै ॥जय अम्बे० ॥३॥
केहरि बाहन राजत, खडग खपरधारी । सुर-नर-मुनि-जनसेवत, तिनके दुःखहारी ॥जय अम्बे० ॥४॥
कानन कुण्डल शोभित, नासाग्रे मोती । कोटिक चन्द्र दिवाकर राजत सम ज्योर्ता ॥जय अम्बे० ॥५॥
शुम्भ निशुम्भ विदारे, महिषासुर-घाती । धूम्रविलोचन नैना निशिदिन मदमाती ॥जय अम्बे० ॥६॥
चण्ड मुण्ड संहारे, शोणितबीजहरे । मधु कैटभ दोउ मारे, सुर भयहीन करे ॥जय अम्बे० ॥७॥
बह्माणी रुद्राणी, तुम कमलारानी । आगम-निगम-बखानी, तुम शिवपटरानी ॥जय अम्बे० ॥८॥
चौंसठ योगिनि गावत, नृत्य करत भैरुँ । बाजत ताल मृदंगा, औ बाजत डमरू ॥जय अम्बे० ॥९॥
तुम ही जगकी माता, तुम ही हो भरता । भक्तनकी दुख हरता, सुख-सम्पत्ति करता ॥जय अम्बे० ॥१०॥
भुजा चार अति शोभित, वर-मुद्रा धारी । मनवाञ्छित फल पावत, सेवत नर-नारी ॥जय अम्बे० ॥११॥
कंचन थाल विराजत अगर कपुर बाती । श्रीमालकेतुमें राजत कोटिरतन ज्योती ॥जय अम्बे० ॥१२॥
श्रीअम्बेजी की आरती जो कोई नर गावे । कहत शिवानन्द स्वामी, सुख सम्पति पावे ॥जय अम्बे० ॥१३॥

प्रदक्षिणा – अब आरती पश्चात प्रदक्षिणा करें-

ॐ तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् ।यस्यां हिरण्यं प्रभूतिं गावो दास्योऽश्वान् विन्देयं पुरुषानहम् ॥
ॐ ये तीर्थांनि प्रचरन्ति सृका हस्ता निषङ्गिण: । तेषा र्ठ० सहस्रयोजनेऽव धन्वानि तन्मसि ॥
यानि कानि च पापानि जन्मान्तरकृतानि च । तानि तानि प्रणश्यन्ति प्रदक्षिणपदे पदे ॥
ॐ भूर्भुव: स्व: दुर्गादेव्यै नम: प्रदक्षिणां समर्पयामि ।

पुष्पाञ्जलि:-अक्षत-पुष्प हाथों में लेकर पुष्पाञ्जलि दुर्गाजी को अर्पण करें-

ॐ य: शुचि: प्रयतो भूत्वा जुहुयादाज्यमन्वहम् । सूक्तं पञ्चदशर्चं च श्रीकाम: सततं जपेत् ॥
ॐ यज्ञेन यज्ञमयजन्त देवास्तानि धर्म्माणि प्रथमान्यासन् ।
ते ह नाकं महिमान: सचन्त यत्र पूर्वे साध्या: सन्ति देवा: ॥
ॐ राजाधिराजाय प्रसह्य साहिने । नमो वयं वैश्रवणाय कुर्महे ।
स मे कामान् कामकामाय मह्यम् । कामेश्वरो वैश्रवणो ददातु । कुबेराय वैश्रवणाय महाराजाय नम: ॥
ॐ स्वस्ति । साम्राज्यं भौज्यं स्वाराज्यं वैराज्यं पारमेष्टयं राज्यं महाराज्यमाधिपत्यमयं समन्तपर्यायी स्यात् ,

सार्वभौम: सार्वायुष आन्तादापरार्धात्, पृथिव्यै समुद्रपर्यन्ताया एकराडिति ॥
तदप्येष श्लोकोऽभिगीतो मरुत: परिवेष्टारो मरुत्तस्यावसन् गृहे ।
आविक्षितस्य कामप्रेर्विश्वेदेवा: सभासद इति ॥ 

ॐ विश्वतश्चक्षुरुत विश्वतो मुखो विश्वतो बाहुरुत विश्वतस्पात् ।
सम्बाहुभ्यां धमति सम्पतत्रैर्द्यावाभूमी जनयन्देव ऽएक: ॥

दुर्गागायत्री ॐ कात्यायन्यै च विद्यहे कन्यकुमारी च धीमहि । तन्नो दुर्गि: प्रचोदयात् ॥

सेवन्तिकावकुल-चम्पक-पाटलाब्जै: पुन्नाग-जाति-करवीर-रसाल-पुष्पै: ।
बिल्व-प्रवाल-तुलसीदल-मञ्जरीभि: त्वां पूजयामि जगदीश्वरि मे प्रसीद ॥
ॐ भूर्भुव: स्व: दुर्गादेव्यै नम: मन्त्रपुष्पाञ्जलिं समर्पयामि ।

प्रणाम:-श्री भगवती को दण्डवत प्रणाम करें-
ॐ दुर्गां शिवां शान्तिकरीं ब्रह्माणीं ब्रह्मण: प्रियाम् । सर्वलोकप्रणेत्रीं च प्रणमामि सदा शिवाम् ॥१॥
नमस्ते देव-देवेशि! नमस्ते ईप्सितप्रदे । नमस्ते जगतां धात्रि! नमस्ते शङ्करप्रिये ॥२॥
नमस्ते सर्वहितार्थायै जगदाधारहेतवे । साष्टाङ्गोऽयं प्रणामस्ते प्रसन्नेन मया कृत: ॥३॥

क्षमाप्रार्थना-अब हाथ जोड़ कर क्षमाप्रार्थना करें-

आवाहनं न जानामि न जानामि विसर्जनम् । पूजां चैव न जानामि क्षमस्व परमेश्वरि ॥१॥
मन्त्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वरि । यत्पूजितं मया देवि परिपूर्णं तदस्तु मे ॥२॥
कर्मणा मनसा वाचा पूजनं यन्मया कृतम् । तेन तुष्टिं समासाद्य प्रसीद परमेश्वरि ॥३॥
पापोऽहं पापकर्माऽहं पापात्मा पापसम्भव: । पाहि मां सर्वदा मात: सर्वापापहरा भव ॥४॥ 

दुर्गास्तुति:-अंत में माताजी की स्तुति करते हुए पूजन समपन्न करें-

दुर्गे स्मृता हरसि भीतिमशेषजन्तो: स्वस्थै: स्मृता मतिमतीव शुभां ददासि ।
दारिद्रयदुःखभयहारिणि का त्वदन्या । सर्वोपकारकरणाय सदार्द्रचित्ता ॥१॥
सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके । शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते ॥२॥
शरणागतदीनार्तपरित्राणपरायणे सर्वस्यार्तिहरे देवि नारायणि नमोऽस्तु ते ॥३॥
त्वमेव माता च पिता त्वमेव त्वमेव बन्धुश्च सखा त्वमेव ।
त्वमेव विद्या द्रविणं त्वमेव त्वमेव सर्वं मम देव देव ॥४॥

एक टिप्पणी भेजें

0 टिप्पणियाँ